B 65-12 Caturvedasāra
Manuscript culture infobox
Filmed in: B 65/12
Title: Caturvedasāra
Dimensions: 28.5 x 13.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/734
Remarks:
Reel No. B 65/12
Inventory No. 8425
Title Caturvedasāra-upaniṣat
Remarks
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 13.5 cm
Binding Hole
Folios 7
Lines per Folio 10
Foliation figures in the upper left-hand margin under the word rāma and in the lower right-hand margin under the word rāma on the verso
Scribe Padmadāsa
Date of Copying SAM 1911
Place of Deposit NAK
Accession No. 3/734
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate mahāpuruṣāya mahā ʼnubhāvāya mahāvibhūtipataye sakala sātvataparivṛḍhanikarakarakamalakuḍmalopalālicaraṇāraviṃdayugalaparamaparameṣṭin namas te || 23 |
īti(!) śrīvājasaneyasaṃhitāyāṃ dīrghapāṭhe prathamo[ʼ]dhyāyaḥ || 1 || oṃ3 m namo namaḥ || ādau ṛgvedasya prajñānam ānaṃda (!) brahma, aham brahmāsmīti yajur vedasya tat tvam asīti sāmavedasya ayam ātmā brahmeti atharvvaṇavedasya ahaṃ brahmāsmīti yat paraṃ brahmeti śruteḥ || || (fol. 1r1–6)
End
ārādhayāmi maṇiśa(!)ṃnibhamātmaliṃgaṃ
māyāpurihṛdayapaṃkajasanniviṣṭaṃ ||
śraddhānadīvimalacittajalābhiṣekaṃ
nityaṃ samādhikusumair harim arccayāmi || 45 ||
tarati śokamohādyai(!) svātmajñaiś ca gurupriyai (!) ||
janmamṛtyujarāvyādhin(!) nāpnoti paramapadaḥ (!) || 46 || iti śrute (!) || ||(fol. 7v6–9)
Colophon
iti śrīśaṃkarācāryaviracite caturvedasāra-upaniṣat saṃpūrṇam (!) ||
śubham || iti samvat 1911 sāla miti vaisāṣa (!) vadi 1 roja 3 tasmin dine likhitaṃ padmadāsaḥ (fol. 7v9–10)
Microfilm Details
Reel No. B 65/12
Date of Filming none
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 06-11-2007