B 65-12 Caturvedasāra

Manuscript culture infobox

Filmed in: B 65/12
Title: Caturvedasāra
Dimensions: 28.5 x 13.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/734
Remarks:

Reel No. B 65/12

Inventory No. 8425

Title Caturvedasāra-upaniṣat

Remarks

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 13.5 cm

Binding Hole

Folios 7

Lines per Folio 10

Foliation figures in the upper left-hand margin under the word rāma and in the lower right-hand margin under the word rāma on the verso

Scribe Padmadāsa

Date of Copying SAM 1911

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate mahāpuruṣāya mahā ʼnubhāvāya mahāvibhūtipataye sakala sātvataparivṛḍhanikarakarakamalakuḍmalopalālicaraṇāraviṃdayugalaparamaparameṣṭin namas te || 23 |

īti(!) śrīvājasaneyasaṃhitāyāṃ dīrghapāṭhe prathamo[ʼ]dhyāyaḥ || 1 || oṃ3 m namo namaḥ || ādau ṛgvedasya prajñānam ānaṃda (!) brahma, aham brahmāsmīti yajur vedasya tat tvam asīti sāmavedasya ayam ātmā brahmeti atharvvaṇavedasya ahaṃ brahmāsmīti yat paraṃ brahmeti śruteḥ ||    || (fol. 1r1–6)

End

ārādhayāmi maṇiśa(!)ṃnibhamātmaliṃgaṃ
māyāpurihṛdayapaṃkajasanniviṣṭaṃ ||
śraddhānadīvimalacittajalābhiṣekaṃ
nityaṃ samādhikusumair harim arccayāmi || 45 ||

tarati śokamohādyai(!) svātmajñaiś ca gurupriyai (!) ||
janmamṛtyujarāvyādhin(!) nāpnoti paramapadaḥ (!) || 46 || iti śrute (!) ||    ||(fol. 7v6–9)

Colophon

iti śrīśaṃkarācāryaviracite caturvedasāra-upaniṣat saṃpūrṇam (!) ||
śubham || iti samvat 1911 sāla miti vaisāṣa (!) vadi 1 roja 3 tasmin dine likhitaṃ padmadāsaḥ (fol. 7v9–10)

Microfilm Details

Reel No. B 65/12

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 06-11-2007